Original

तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे ।महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः ।न हि दृश्यति विद्यावान्मायया येन नीयते ॥ २९ ॥

Segmented

तम् दृष्ट्वा अथ बलात् तस्मिन् मायया अपहृतम् रणे महा-इन्द्रम् अमराः सर्वे किम् नु एतत् इति चुक्रुशुः न हि दृश्यति विद्यावान् मायया येन नीयते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अथ अथ pos=i
बलात् बल pos=n,g=n,c=5,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मायया माया pos=n,g=f,c=3,n=s
अपहृतम् अपहृ pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अमराः अमर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
हि हि pos=i
दृश्यति दृश् pos=v,p=3,n=s,l=lat
विद्यावान् विद्यावत् pos=a,g=m,c=1,n=s
मायया माया pos=n,g=f,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
नीयते नी pos=v,p=3,n=s,l=lat