Original

स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः ।तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥ २८ ॥

Segmented

स तम् यदा परिश्रान्तम् इन्द्रम् मेने ऽथ रावणिः तदा एनम् मायया बद्ध्वा स्व-सैन्यम् अभितो ऽनयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
यदा यदा pos=i
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
रावणिः रावणि pos=n,g=m,c=1,n=s
तदा तदा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
बद्ध्वा बन्ध् pos=vi
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभितो अभितस् pos=i
ऽनयत् नी pos=v,p=3,n=s,l=lan