Original

स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः ।महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् ॥ २५ ॥

Segmented

स मातलिम् हयान् च एव ताडयित्वा शर-उत्तमैः महा-इन्द्रम् बाण-वर्षेण शीघ्र-हस्तः हि अवाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मातलिम् मातलि pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ताडयित्वा ताडय् pos=vi
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
शीघ्र शीघ्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
हि हि pos=i
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan