Original

ततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम् ।महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः ॥ २४ ॥

Segmented

ततः स देवान् संत्यज्य शक्रम् एव अभ्ययात् द्रुतम् महा-इन्द्रः च महा-तेजाः न ददर्श सुतम् रिपोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
संत्यज्य संत्यज् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s