Original

स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा ।अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् ॥ २३ ॥

Segmented

स ताम् प्रविश्य मायाम् तु दत्ताम् गोपतिना पुरा अदृश्यः सर्व-भूतानाम् तत् सैन्यम् समवाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
मायाम् माया pos=n,g=f,c=2,n=s
तु तु pos=i
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
गोपतिना गोपति pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan