Original

ततो रथं समारुह्य रावणिः क्रोधमूर्छितः ।तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥

Segmented

ततो रथम् समारुह्य रावणिः क्रोध-मूर्छितः तत् सैन्यम् अति संक्रुद्धः प्रविवेश सु दारुणम्

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
रावणिः रावणि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अति अति pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s