Original

ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् ।न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् ॥ २० ॥

Segmented

ततः शक्रो निरीक्ष्य अथ प्रविष्टम् तम् बलम् स्वकम् न्यवर्तयद् असंभ्रान्तः समावृत्य दशाननम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
निरीक्ष्य निरीक्ष् pos=vi
अथ अथ pos=i
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
न्यवर्तयद् निवर्तय् pos=v,p=3,n=s,l=lan
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
समावृत्य समावृ pos=vi
दशाननम् दशानन pos=n,g=m,c=2,n=s