Original

ततस्तु देवसैन्येन राक्षसानां महद्बलम् ।दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥

Segmented

ततस् तु देव-सैन्येन राक्षसानाम् महद् बलम् दश-अंशम् स्थापितम् युद्धे शेषम् नीतम् यम-क्षयम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
देव देव pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
अंशम् अंश pos=n,g=n,c=1,n=s
स्थापितम् स्थापय् pos=va,g=n,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
शेषम् शेष pos=a,g=n,c=1,n=s
नीतम् नी pos=va,g=n,c=1,n=s,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s