Original

ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् ॥ १९ ॥

Segmented

ततः स योजन-शतम् प्रविष्टो राक्षस-अधिपः देवतानाम् बलम् कृत्स्नम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan