Original

ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् ।अयुध्यत महातेजा राक्षसान्नाशयन्रणे ॥ १७ ॥

Segmented

ततो ऽन्यम् देशम् आस्थाय शक्रः संत्यज्य रावणम् अयुध्यत महा-तेजाः राक्षसान् नाशयन् रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शक्रः शक्र pos=n,g=m,c=1,n=s
संत्यज्य संत्यज् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
नाशयन् नाशय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s