Original

यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया ।एवमेतस्य पापस्य निग्रहो मम रोचते ॥ १६ ॥

Segmented

यथा बलिम् निगृह्य एतत् त्रैलोक्यम् भुज्यते मया एवम् एतस्य पापस्य निग्रहो मम रोचते

Analysis

Word Lemma Parse
यथा यथा pos=i
बलिम् बलि pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi
एतत् एतद् pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
निग्रहो निग्रह pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat