Original

न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥

Segmented

न हि एष हन्तुम् शक्यो ऽद्य वर-दानात् सु निर्भयः तद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
सु सु pos=i
निर्भयः निर्भय pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ग्रहीष्यामहे ग्रह् pos=v,p=1,n=p,l=lrt
रक्षो रक्षस् pos=n,g=n,c=2,n=s
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
भवत भू pos=v,p=2,n=p,l=lot
संयुगे संयुग pos=n,g=n,c=7,n=s