Original

एष ह्यतिबलः सैन्ये रथेन पवनौजसा ।गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ १४ ॥

Segmented

एष हि अतिबलः सैन्ये रथेन पवन-ओजस् गमिष्यति प्रवृद्ध-ऊर्मिः समुद्र इव पर्वणि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
अतिबलः अतिबल pos=a,g=m,c=1,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
रथेन रथ pos=n,g=m,c=3,n=s
पवन पवन pos=n,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=7,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s