Original

सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥

Segmented

सुराः शृणुत मद्-वाक्यम् यत् तावत् मे रोचते जीवन्न् एव दशग्रीवः साधु रक्षो निगृह्यताम्

Analysis

Word Lemma Parse
सुराः सुर pos=n,g=m,c=8,n=p
शृणुत श्रु pos=v,p=2,n=p,l=lot
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
निगृह्यताम् निग्रह् pos=v,p=3,n=s,l=lot