Original

तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥

Segmented

तस्य तम् निश्चयम् ज्ञात्वा शक्रो देवेश्वरः तदा रथ-स्थः समर-स्थान् तान् देवान् वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
देवेश्वरः देवेश्वर pos=n,g=m,c=1,n=s
तदा तदा pos=i
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
समर समर pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan