Original

तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा तुरगान् स मनोजवान् आदिदेश अथ शत्रूणाम् मध्येन एव च सारथिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
मध्येन मध्य pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s