Original

अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥

Segmented

अयम् स नन्दन-उद्देशः यत्र वर्तामहे वयम् नय माम् अद्य तत्र त्वम् उदयो यत्र पर्वतः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नन्दन नन्दन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वर्तामहे वृत् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उदयो उदय pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s