Original

तेषां युद्धं महदभूत्सदृशं देवरक्षसाम् ।कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥

Segmented

तेषाम् युद्धम् महद् अभूत् सदृशम् देव-रक्षसाम् कृते महा-इन्द्र-पुत्रस्य राक्षस-इन्द्र-सुतस्य च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सदृशम् सदृश pos=a,g=n,c=1,n=s
देव देव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कृते कृत pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
pos=i