Original

ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः ॥ ८ ॥

Segmented

ततस् ते त्रिदशाः सर्वे परिवार्य शची-सुतम् रावणस्य सुतम् युद्धे समासाद्य व्यवस्थिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
शची शची pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समासाद्य समासादय् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part