Original

ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।रथेनाद्भुतकल्पेन संग्राममभिवर्तत ॥ ७ ॥

Segmented

ततः शक्र-सुतः देवो जयन्त इति विश्रुतः रथेन अद्भुत-कल्पेन संग्रामम् अभिवर्तत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्र शक्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
जयन्त जयन्त pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अभिवर्तत अभिवृत् pos=v,p=3,n=s,l=lan