Original

न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति ।एष गच्छति मे पुत्रो युद्धार्थमपराजितः ॥ ६ ॥

Segmented

न भेतव्यम् न गन्तव्यम् निवर्तध्वम् रणम् प्रति एष गच्छति मे पुत्रो युद्ध-अर्थम् अपराजितः

Analysis

Word Lemma Parse
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
रणम् रण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
एष एतद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s