Original

न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः ।सर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत ॥ ५ ॥

Segmented

न तत्र अवस्थितः कश्चिद् रणे तस्य युयुत्सतः सर्वान् आविध्य वित्रस्तान् दृष्ट्वा शक्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
युयुत्सतः युयुत्स् pos=va,g=m,c=6,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
आविध्य आव्यध् pos=vi
वित्रस्तान् वित्रस् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan