Original

प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम् ॥ ४६ ॥

Segmented

प्रयुध्यतोः अथ तयोः बाण-वर्षैः समन्ततः न अज्ञायत तदा किंचित् सर्वम् हि तमसा वृतम्

Analysis

Word Lemma Parse
प्रयुध्यतोः प्रयुध् pos=va,g=m,c=6,n=d,f=part
अथ अथ pos=i
तयोः तद् pos=n,g=m,c=6,n=d
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i
pos=i
अज्ञायत ज्ञा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part