Original

तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४५ ॥

Segmented

तथा एव च महा-बाहुः दशग्रीवो व्यवस्थितः शक्रम् कार्मुक-विभ्रष्टैः शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
कार्मुक कार्मुक pos=n,comp=y
विभ्रष्टैः विभ्रंश् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan