Original

ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् ।यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश ॥ ४३ ॥

Segmented

ततः शक्रो महा-चापम् विस्फार्य सु महा-स्वनम् यस्य विस्फार-घोषेण स्वनन्ति स्म दिशो दश

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
विस्फार्य विस्फारय् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विस्फार विस्फार pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
स्वनन्ति स्वन् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p