Original

स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥ ४२ ॥

Segmented

स तम् प्रतिविगाह्य आशु प्रवृद्धम् सैन्य-सागरम् त्रिदशान् समरे निघ्नन् शक्रम् एव अभ्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिविगाह्य प्रतिविगाह् pos=vi
आशु आशु pos=i
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
सैन्य सैन्य pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan