Original

शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला ।प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४० ॥

Segmented

शोणित-उदक-निस्यन्दा कङ्क-गृध्र-समाकुला प्रवृत्ता संयुग-मुखे शस्त्र-ग्राहवती नदी

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदक उदक pos=n,comp=y
निस्यन्दा निस्यन्द pos=n,g=f,c=1,n=s
कङ्क कङ्क pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
समाकुला समाकुल pos=a,g=f,c=1,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
संयुग संयुग pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
ग्राहवती ग्राहवत् pos=a,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s