Original

ततः प्रविशतस्तस्य विविधायुधधारिणः ।विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् ॥ ४ ॥

Segmented

ततः प्रविशतः तस्य विविध-आयुध-धारिणः विदुद्रुवुः दिशः सर्वा देवाः तस्य च दर्शनात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविशतः प्रविश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=6,n=s
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
देवाः देव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s