Original

चित्रकर्म इवाभाति स तेषां रणसंप्लवः ।निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ३९ ॥

Segmented

चित्र-कर्म इव आभाति स तेषाम् रण-सम्प्लवः निहतानाम् प्रमत्तानाम् राक्षसानाम् मही-तले

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
सम्प्लवः सम्प्लव pos=n,g=m,c=1,n=s
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
प्रमत्तानाम् प्रमद् pos=va,g=m,c=6,n=p,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s