Original

तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ।देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः ॥ ३८ ॥

Segmented

तान् समालिङ्ग्य बाहुभ्याम् विष्टब्धाः केचिद् उच्छ्रिताः देवैः तु शस्त्र-संविद्धाः मम्रिरे च निशाचराः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समालिङ्ग्य समालिङ्गय् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
विष्टब्धाः विष्टम्भ् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उच्छ्रिताः उच्छ्रि pos=va,g=m,c=1,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
तु तु pos=i
शस्त्र शस्त्र pos=n,comp=y
संविद्धाः संव्यध् pos=va,g=m,c=1,n=p,f=part
मम्रिरे मृ pos=v,p=3,n=p,l=lit
pos=i
निशाचराः निशाचर pos=n,g=m,c=1,n=p