Original

रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा ।शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ३७ ॥

Segmented

रथान् नागान् खरान् उष्ट्रान् पन्नगान् तुरगान् तथा शिंशुमारान् वराहान् च पिशाच-वदनान् तथा

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
खरान् खर pos=n,g=m,c=2,n=p
उष्ट्रान् उष्ट्र pos=n,g=m,c=2,n=p
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
तथा तथा pos=i
शिंशुमारान् शिंशुमार pos=n,g=m,c=2,n=p
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
पिशाच पिशाच pos=n,comp=y
वदनान् वदन pos=n,g=m,c=2,n=p
तथा तथा pos=i