Original

केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले ।वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ३६ ॥

Segmented

केचिद् विनिहताः शस्त्रैः वेष्टन्ति स्म मही-तले वाहनेषु अवसक्ताः च स्थिता एव अपरे रणे

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
वेष्टन्ति वेष्ट् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
वाहनेषु वाहन pos=n,g=n,c=7,n=p
अवसक्ताः अवसञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
अपरे अपर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s