Original

ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः ।रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ३५ ॥

Segmented

ततस् तत् राक्षसम् सैन्यम् त्रिदशैः स मरुत्-गणैः रणे विद्रावितम् सर्वम् नाना प्रहरणैः शितैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
pos=i
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
रणे रण pos=n,g=m,c=7,n=s
विद्रावितम् विद्रावय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part