Original

ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः ।प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् ॥ ३४ ॥

Segmented

ततो रुद्रैः महाभागैः सह आदित्यैः निशाचरः प्रयुद्धः तैः च संग्रामे कृत्तः शस्त्रैः निरन्तरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
सह सह pos=i
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
निशाचरः निशाचर pos=n,g=m,c=1,n=s
प्रयुद्धः प्रयुध् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कृत्तः कृत् pos=va,g=m,c=1,n=s,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
निरन्तरम् निरन्तरम् pos=i