Original

दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ।येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३३ ॥

Segmented

दन्तैः भुजाभ्याम् पद्भ्याम् च शक्ति-तोमर-सायकैः येन केन एव संरब्धः ताडयामास वै सुरान्

Analysis

Word Lemma Parse
दन्तैः दन्त pos=n,g=m,c=3,n=p
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
pos=i
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
येन यद् pos=n,g=m,c=3,n=s
केन pos=n,g=m,c=3,n=s
एव एव pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
वै वै pos=i
सुरान् सुर pos=n,g=m,c=2,n=p