Original

कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ३२ ॥

Segmented

कुम्भकर्णः तु दुष्ट-आत्मा नाना प्रहरण-उद्यतः न अज्ञायत तदा युद्धे सह केन अपि अयुध्यत

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
pos=i
अज्ञायत ज्ञा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
सह सह pos=i
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan