Original

ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे ॥ ३१ ॥

Segmented

ततो युद्धम् प्रवृत्तम् तु सुराणाम् राक्षसैः सह शस्त्र-अभिवर्षणम् घोरम् मेघानाम् इव संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सह सह pos=i
शस्त्र शस्त्र pos=n,comp=y
अभिवर्षणम् अभिवर्षण pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
मेघानाम् मेघ pos=n,g=m,c=6,n=p
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s