Original

स रथेनाग्निवर्णेन कामगेन महारथः ।अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥

Segmented

स रथेन अग्नि-वर्णेन कामगेन महा-रथः अभिदुद्राव सेनाम् ताम् वनानि अग्निः इव ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अग्नि अग्नि pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
कामगेन कामग pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वनानि वन pos=n,g=n,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part