Original

दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः ।समराभिमुखो दिव्यो महेन्द्रमभिवर्तत ॥ २९ ॥

Segmented

दैत्यैः निशाचरैः शूरै रथः संपरिवारितः समर-अभिमुखः दिव्यो महा-इन्द्रम् अभिवर्तत

Analysis

Word Lemma Parse
दैत्यैः दैत्य pos=n,g=m,c=3,n=p
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
शूरै शूर pos=n,g=m,c=3,n=p
रथः रथ pos=n,g=m,c=1,n=s
संपरिवारितः संपरिवारय् pos=va,g=m,c=1,n=s,f=part
समर समर pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अभिवर्तत अभिवृत् pos=v,p=3,n=s,l=lan