Original

पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः ।येषां निश्वासवातेन प्रदीप्तमिव संयुगम् ॥ २८ ॥

Segmented

पन्नगैः सु महा-कायैः वेष्टितम् लोम-हर्षणैः येषाम् निश्वास-वातेन प्रदीप्तम् इव संयुगम्

Analysis

Word Lemma Parse
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
सु सु pos=i
महा महत् pos=a,comp=y
कायैः काय pos=n,g=m,c=3,n=p
वेष्टितम् वेष्टय् pos=va,g=m,c=2,n=s,f=part
लोम लोमन् pos=n,comp=y
हर्षणैः हर्षण pos=a,g=m,c=3,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
निश्वास निश्वास pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
संयुगम् संयुग pos=n,g=n,c=1,n=s