Original

निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ २६ ॥

Segmented

निर्गच्छतः तु शक्रस्य परुषम् पवनो ववौ भास्करो निष्प्रभः च आसीत् महा-उल्काः च प्रपेदिरे

Analysis

Word Lemma Parse
निर्गच्छतः निर्गम् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
पवनो पवन pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
भास्करो भास्कर pos=n,g=m,c=1,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit