Original

नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः ।ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् ॥ २४ ॥

Segmented

नाना वाद्यानि वाद्यन्त स्तुतयः च समाहिताः ननृतुः च अप्सरः-संघाः प्रयाते वासवे रणम्

Analysis

Word Lemma Parse
नाना नाना pos=i
वाद्यानि वाद्य pos=n,g=n,c=1,n=p
वाद्यन्त वादय् pos=v,p=3,n=p,l=lan
स्तुतयः स्तुति pos=n,g=f,c=1,n=p
pos=i
समाहिताः समाधा pos=va,g=f,c=1,n=p,f=part
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
वासवे वासव pos=n,g=m,c=7,n=s
रणम् रण pos=n,g=m,c=2,n=s