Original

ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः ।अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा ॥ २३ ॥

Segmented

ततो मेघा रथे तस्मिन् तडिद्वन्तः महा-स्वनाः अग्रतो वायु-चपलाः गच्छन्तो व्यनदन् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मेघा मेघ pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तडिद्वन्तः तडिद्वत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
अग्रतो अग्रतस् pos=i
वायु वायु pos=n,comp=y
चपलाः चपल pos=a,g=m,c=1,n=p
गच्छन्तो गम् pos=va,g=m,c=1,n=p,f=part
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
तदा तदा pos=i