Original

स तु दिव्यो महाभीमः सज्ज एव महारथः ।उपस्थितो मातलिना वाह्यमानो मनोजवः ॥ २२ ॥

Segmented

स तु दिव्यो महा-भीमः सज्ज एव महा-रथः उपस्थितो मातलिना वाह्यमानो मनोजवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दिव्यो दिव्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
भीमः भीम pos=a,g=m,c=1,n=s
सज्ज सज्ज pos=a,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
उपस्थितो उपस्था pos=va,g=m,c=1,n=s,f=part
मातलिना मातलि pos=n,g=m,c=3,n=s
वाह्यमानो वाहय् pos=va,g=m,c=1,n=s,f=part
मनोजवः मनोजव pos=a,g=m,c=1,n=s