Original

दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् ।मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् ॥ २१ ॥

Segmented

दृष्ट्वा प्रणाशम् पुत्रस्य रावणि च अपि विक्रमम् मातलिम् प्राह देव-इन्द्रः रथः समुपनीयताम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्रणाशम् प्रणाश pos=n,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
रावणि रावणि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
समुपनीयताम् समुपनी pos=v,p=3,n=s,l=lot