Original

रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः ।अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २० ॥

Segmented

रावणि तु अथ संहृष्टो बलैः परिवृतः स्वकैः अभ्यधावत देवान् तान् मुमोच च महा-स्वनम्

Analysis

Word Lemma Parse
रावणि रावणि pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
बलैः बल pos=n,g=n,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
स्वकैः स्वक pos=a,g=n,c=3,n=p
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s