Original

ततः स बलवान्क्रुद्धो रावणस्य सुतो युधि ।निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत ॥ २ ॥

Segmented

ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि निवर्त्य राक्षसान् सर्वान् मेघनादः व्यतिष्ठत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
निवर्त्य निवर्तय् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मेघनादः मेघनाद pos=n,g=m,c=1,n=s
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan