Original

प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् ।व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः ॥ १९ ॥

Segmented

प्रणाशम् दृश्य तु सुरा जयन्तस्य अति दारुणम् व्यथिताः च अप्रहृष्टाः च समन्ताद् विप्रदुद्रुवुः

Analysis

Word Lemma Parse
प्रणाशम् प्रणाश pos=n,g=m,c=2,n=s
दृश्य दृश् pos=vi
तु तु pos=i
सुरा सुर pos=n,g=m,c=1,n=p
जयन्तस्य जयन्त pos=n,g=m,c=6,n=s
अति अति pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
pos=i
अप्रहृष्टाः अप्रहृष्ट pos=a,g=m,c=1,n=p
pos=i
समन्ताद् समन्तात् pos=i
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit