Original

गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् ।मातामहोऽर्यकस्तस्य पौलोमी येन सा शची ॥ १८ ॥

Segmented

गृहीत्वा तम् तु नप्तारम् प्रविष्टः स महा-उदधिम् मातामहो आर्यकः तस्य पौलोमी येन सा शची

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
मातामहो मातामह pos=n,g=m,c=1,n=s
आर्यकः आर्यक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पौलोमी पौलोमी pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
शची शची pos=n,g=f,c=1,n=s