Original

एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् ।दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः ॥ १७ ॥

Segmented

एतस्मिन्न् अन्तरे शूरः पुलोमा नाम वीर्यवान् दैतेयः तेन संगृह्य शची-पुत्रः ऽपवाहितः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पुलोमा पुलोमन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दैतेयः दैतेय pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संगृह्य संग्रह् pos=vi
शची शची pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽपवाहितः अपवाहय् pos=va,g=m,c=1,n=s,f=part